बौद्ध पूजा विधि पीडीऍफ़ इन हिंदी Buddha Era PDF Download buddha books pdf free download बौद्ध धर्म पूजा विधि in Hindi संपूर्ण बुद्ध पूजा पाठ मराठी PDF Download
पूजा-विधि
नमो तस्स भगवतो अरहतो सम्मा सम्बुदस्स
बसपोल अर्हत् सम्यक सम्बुद्ध भगवान् यात नमस्कार (याना)।
बुद्ध-बन्दना
इति पि सेो भगवा श्ररहं सम्मासम्बुदो विज्ञाचरण- सम्पन्न सुगतो लोकविद् अनुत्तरो पुरिसदम्मसारथी सत्या देवमनुस्सानं बुद्धो भगवाति ।
- बुद्ध जिवितपरियन्तं सरणं गच्छामि ।
- ये च बुद्धा श्रतीता च ये च बुद्धा श्रनागता,
- पंच्चुप्पा च ये बुद्धा, श्रहं वन्दामि सम्बदा ।
- नरिथ में सरणं श्रञ, बुद्धो में सरखं बरं,
- एतेन सच्चयज्जैन होतु मे जयमङ्गलं ।
- उत्तमङ्गन चन्देई पादपं वरूत्तमं,
- बुद्धे यो खलिता दोसो, बुद्धो समतु तं ममं ।
धर्म-वन्दना
स्वाक्खातो भगवता धम्मो सन्दिट्टिको, अकालिको पहिपको श्रपनयको पञ्चत्तं वेदितव्यो विज्ञहीति ।
धम्मं जीवितपरियन्तं सरणं गच्छामि । ये च धम्मा अतीता च येाधनागता पाच ये धम्मा, हाई वन्दामि सम्यदा। नस्थि में सरणं श्रनं, धम्मो में सरणं पर पतेन सावज्जैन होतु में जयमङ्गलं । उत्तम न बन्देहं चमडस तिविधं वरं, म यो स्वलितो दोसो, श्रम्मी खमतु तं ममं ।
बौद्ध पूजा विधि पीडीऍफ़ इन हिंदी
बौद्ध पूजा विधि पीडीऍफ़ इन हिंदी Buddha Era PDF Download
संघ-वन्दना
सुपटिपनो भगवतो सावकसङ्गो, उजुपटिपत्री भगवतो सावकसङ्घ, नायपटिलो भगवतो सावकसङ्घो, सामीचि- | पटिपत्रो भगवतो सावकसङ्गो, यदिदं चत्तारि पुरिसयुगानि पुरिस पुमाला, एस भगवतो सावकसङ्घको श्राहुनेथ्यो, पाहुनेथ्यो, दक्खिनेय्यो, अञ्जलि-करणीयो, अनुत्तरं पुत्रखेत्तं लोकस्साति ।
जीवितपरियन्त सरणं गच्छामि । मह ये च सा प्रतीता च ये च सङ्घा श्रनागता, पच्युना च ये सङ्घा ग्रहं वन्दामि सम्बदा । नत्थि में सरखं अयं सङ्घो मे सरणं बरं, पवन सञ्चवज्जेन होतु मे जयमङ्गलं । उत्तम न चन्देहं सच तिविधोत्तमं । सह यो खलिता दोसो, सही समतु तं समं ।
विशेष-वन्दना
बुद्ध धम्मा च पच्बेकबुद्ध सङ्घा च सामिका,
दासो वा हस्मि मे तेसं गुणं ठातु सिरे सदा ॥ १ ॥
तिसरणं तिलक्खमुपेक्खं निब्बाणमन्तिम’,
सुबन्दे सिरसा निश्यं लभामि तिविधामहं ॥ २ ॥
तिसरणं च सिरे ठातु सिरे ठातु तिलक्खनं,
उपेक्खा च सिरे ठातु निव्वाणं ठातु मे सिरे ॥ ३ ॥
बुद्धे सकरुणं वन्दे धम्मे पच्चेक सम्बुद्धे,
सङ्घ च सिरसा येव. तिघा निवां नमाम्यहं ॥ ४ ॥
नमामि सत्थुनावादप्पमाद वचनन्तिमं
सब्वेपि चेतिये चन्दे उपज्भाचरिये ममं
महा’ पणाम तेजेन चित्तं पापेहि मुञ्चतं’ति ॥ ५ ॥