मत्स्य पुराण गीता प्रेस PDF DOWNLOAD Matsya Purana IN HINDI: मत्स्य पुराण नाम से ही पता चलता है कि इस पुराण में भगवान श्रीहरि के मत्स्य अवतार का वर्णन है इसमें जल प्रलय, मत्स्य व मनु के संवाद, राजधर्म, तीर्थयात्रा, दान महात्म्य, प्रयाग महात्म्य, काशी महात्म्य, नर्मदा महात्म्य, मूर्ति निर्माण माहात्म्य एवं त्रिदेवों की महिमा आदि पर भी विशेष प्रकाश डाला गया है।[1] चौदह हजार श्लोकों वाला यह पुराण भी एक प्राचीन ग्रंथ है।
मत्स्य पुराण के विषय
- कृष्णाष्टमी, गौरितृतीया, अक्षयतृतीया,सरस्वती, भीमद्वादशी आदि व्रत
- प्रयाग, नर्मदा, कैलास वर्णन
- राजधर्म
- शिल्पशास्त्र
- प्रतिमानिर्माण
- प्रतिष्ठापन विधि
- पुरुषार्थ
- गृहनिर्माण
- प्रकृति वर्णन
- ययाति चरित्र
- देवयानी कथानक
- सावित्री-उपाख्यान
- नरसिंहावतार का महत्व
- चन्द्रवंश, सूर्यवंश, यदुवंश, कुरुवंश, आंध्रप्रदेश के राजाओं का विवरण
- युग, कल्प आदि का विवरण
- शकुनशास्त्र
मत्स्य पुराण दो सौ बाईस व भाग
- मत्स्य पुराण दो सौ बाईस व भाग यूँ है कि –
- उपायांस्त्वं समाचक्ष्व सामपूर्वान् महाद्युते।
- लक्षणं च तथा तेषां प्रयोगं च सुरोत्तम । १
- मत्स्य उवाच साम भेदस्तथा दानं दण्डश्च मनुजेश्वर।
- उपेक्षा च तथा माया इन्द्रजालं च पार्थिव ॥ २
- प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु।
- द्विविधं कथितं साम तथ्यं चातथ्यमेव च ॥ ३
- तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते ।
- तत्र साधुः प्रयलेन सामसाध्यो नरोत्तम ॥ ४
- महाकुलीना ऋजवो धर्मनित्या जितेन्द्रियाः ।
- सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत् ॥ ५
- तथ्यं साम च कर्तव्यं कुलशीलादिवर्णनम्।
- तथा तदुपचारा॒णां कृतानां चैव वर्णनम् ॥ ६
- अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम्।
- एवं साम्ना च कर्तव्या वशगा धर्मतत्पराः ॥ ७
- साम्ना यद्यपि रक्षांसि गृहन्तीति परा श्रुतिः ।
- तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ॥ ८
- अतिशङ्कितमित्येवं पुरुषं सामवादिनम् ।
- असाधवो विजानन्ति तस्मात् तेषु वर्जयेत् ॥ ९
- ये शुद्धवंशा ऋजवः प्रणीता धर्मे स्थिताः सत्यपरा विनीताः ।
- ते सामसाध्याः पुरुषाः प्रदिष्ठा मानोन्नता ये सततं च राजन् ॥ १०