मत्स्य पुराण गीता प्रेस PDF DOWNLOAD Matsya Purana NEW

मत्स्य पुराण गीता प्रेस PDF DOWNLOAD Matsya Purana IN HINDI: मत्स्य पुराण नाम से ही पता चलता है कि इस पुराण में भगवान श्रीहरि के मत्स्य अवतार का वर्णन है इसमें जल प्रलय, मत्स्य व मनु के संवाद, राजधर्म, तीर्थयात्रा, दान महात्म्य, प्रयाग महात्म्य, काशी महात्म्य, नर्मदा महात्म्य, मूर्ति निर्माण माहात्म्य एवं त्रिदेवों की महिमा आदि पर भी विशेष प्रकाश डाला गया है।[1] चौदह हजार श्लोकों वाला यह पुराण भी एक प्राचीन ग्रंथ है।

- Advertisement -

मत्स्य पुराण के विषय

  • कृष्णाष्टमी, गौरितृतीया, अक्षयतृतीया,सरस्वती, भीमद्वादशी आदि व्रत
  • प्रयाग, नर्मदा, कैलास वर्णन
  • राजधर्म
  • शिल्पशास्त्र
  • प्रतिमानिर्माण
  • प्रतिष्ठापन विधि
  • पुरुषार्थ
  • गृहनिर्माण
  • प्रकृति वर्णन
  • ययाति चरित्र
  • देवयानी कथानक
  • सावित्री-उपाख्यान
  • नरसिंहावतार का महत्व
  • चन्द्रवंश, सूर्यवंश, यदुवंश, कुरुवंश, आंध्रप्रदेश के राजाओं का विवरण
  • युग, कल्प आदि का विवरण
  • शकुनशास्त्र

मत्स्य पुराण दो सौ बाईस व भाग

  • मत्स्य पुराण दो सौ बाईस व भाग यूँ है कि –
  • उपायांस्त्वं समाचक्ष्व सामपूर्वान् महाद्युते।
  • लक्षणं च तथा तेषां प्रयोगं च सुरोत्तम । १
  • मत्स्य उवाच साम भेदस्तथा दानं दण्डश्च मनुजेश्वर।
  • उपेक्षा च तथा माया इन्द्रजालं च पार्थिव ॥ २
  • प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु।
  • द्विविधं कथितं साम तथ्यं चातथ्यमेव च ॥ ३
  • तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते ।
  • तत्र साधुः प्रयलेन सामसाध्यो नरोत्तम ॥ ४
  • महाकुलीना ऋजवो धर्मनित्या जितेन्द्रियाः ।
  • सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत् ॥ ५
  • तथ्यं साम च कर्तव्यं कुलशीलादिवर्णनम्।
  • तथा तदुपचारा॒णां कृतानां चैव वर्णनम् ॥ ६
  • अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम्।
  • एवं साम्ना च कर्तव्या वशगा धर्मतत्पराः ॥ ७
  • साम्ना यद्यपि रक्षांसि गृहन्तीति परा श्रुतिः ।
  • तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ॥ ८
  • अतिशङ्कितमित्येवं पुरुषं सामवादिनम् ।
  • असाधवो विजानन्ति तस्मात् तेषु वर्जयेत् ॥ ९
  • ये शुद्धवंशा ऋजवः प्रणीता धर्मे स्थिताः सत्यपरा विनीताः ।
  • ते सामसाध्याः पुरुषाः प्रदिष्ठा मानोन्नता ये सततं च राजन् ॥ १०

मत्स्य पुराण गीता प्रेस PDF DOWNLOAD

PDF NAMEMatsya Purana
LANGUAGEHINDI
PUBLISHERGITA PRESS GORAKHPUR
PAGE 1104
PDF SIZE2.4 GB
DOWNLOADYES LINK ✅
CREDITGORAKHPUR HINDI
GITA PRESS GORAKHPUR Matsya Purana
This book was brought from archive.org as under a Creative Commons license, or the author or publishing house agrees to publish the book. If you object to the publication of the book, please contact us.for remove book link or other reason. No book is uploaded on This website server. Only We given external Link

Related PDF

LATEST PDF